The Sanskrit Reader Companion

Show Summary of Solutions

Input: gomāṃsakhādakaḥ yastu viruddham bahubhāṣate sarvācāravihīnasya mleccha_iti abhidhīyate

Sentence: गोमांसखादकः यस्तु विरुद्धम् बहुभाषते सर्वाचारविहीनस्य म्लेच्छ इति अभिधीयते
गो मांस खादकः यः तु विरुद्धम् बहु भाषते सर्व आचार विहीनस्य म्लेच्छः इति अभिधीयते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria